Declension table of ?pratyāmnātavya

Deva

MasculineSingularDualPlural
Nominativepratyāmnātavyaḥ pratyāmnātavyau pratyāmnātavyāḥ
Vocativepratyāmnātavya pratyāmnātavyau pratyāmnātavyāḥ
Accusativepratyāmnātavyam pratyāmnātavyau pratyāmnātavyān
Instrumentalpratyāmnātavyena pratyāmnātavyābhyām pratyāmnātavyaiḥ pratyāmnātavyebhiḥ
Dativepratyāmnātavyāya pratyāmnātavyābhyām pratyāmnātavyebhyaḥ
Ablativepratyāmnātavyāt pratyāmnātavyābhyām pratyāmnātavyebhyaḥ
Genitivepratyāmnātavyasya pratyāmnātavyayoḥ pratyāmnātavyānām
Locativepratyāmnātavye pratyāmnātavyayoḥ pratyāmnātavyeṣu

Compound pratyāmnātavya -

Adverb -pratyāmnātavyam -pratyāmnātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria