Declension table of ?pratyākhyeya

Deva

NeuterSingularDualPlural
Nominativepratyākhyeyam pratyākhyeye pratyākhyeyāni
Vocativepratyākhyeya pratyākhyeye pratyākhyeyāni
Accusativepratyākhyeyam pratyākhyeye pratyākhyeyāni
Instrumentalpratyākhyeyena pratyākhyeyābhyām pratyākhyeyaiḥ
Dativepratyākhyeyāya pratyākhyeyābhyām pratyākhyeyebhyaḥ
Ablativepratyākhyeyāt pratyākhyeyābhyām pratyākhyeyebhyaḥ
Genitivepratyākhyeyasya pratyākhyeyayoḥ pratyākhyeyānām
Locativepratyākhyeye pratyākhyeyayoḥ pratyākhyeyeṣu

Compound pratyākhyeya -

Adverb -pratyākhyeyam -pratyākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria