Declension table of ?pratyākhyātṛ

Deva

MasculineSingularDualPlural
Nominativepratyākhyātā pratyākhyātārau pratyākhyātāraḥ
Vocativepratyākhyātaḥ pratyākhyātārau pratyākhyātāraḥ
Accusativepratyākhyātāram pratyākhyātārau pratyākhyātṝn
Instrumentalpratyākhyātrā pratyākhyātṛbhyām pratyākhyātṛbhiḥ
Dativepratyākhyātre pratyākhyātṛbhyām pratyākhyātṛbhyaḥ
Ablativepratyākhyātuḥ pratyākhyātṛbhyām pratyākhyātṛbhyaḥ
Genitivepratyākhyātuḥ pratyākhyātroḥ pratyākhyātṝṇām
Locativepratyākhyātari pratyākhyātroḥ pratyākhyātṛṣu

Compound pratyākhyātṛ -

Adverb -pratyākhyātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria