Declension table of ?pratyākhyānasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepratyākhyānasaṅgrahaḥ pratyākhyānasaṅgrahau pratyākhyānasaṅgrahāḥ
Vocativepratyākhyānasaṅgraha pratyākhyānasaṅgrahau pratyākhyānasaṅgrahāḥ
Accusativepratyākhyānasaṅgraham pratyākhyānasaṅgrahau pratyākhyānasaṅgrahān
Instrumentalpratyākhyānasaṅgraheṇa pratyākhyānasaṅgrahābhyām pratyākhyānasaṅgrahaiḥ pratyākhyānasaṅgrahebhiḥ
Dativepratyākhyānasaṅgrahāya pratyākhyānasaṅgrahābhyām pratyākhyānasaṅgrahebhyaḥ
Ablativepratyākhyānasaṅgrahāt pratyākhyānasaṅgrahābhyām pratyākhyānasaṅgrahebhyaḥ
Genitivepratyākhyānasaṅgrahasya pratyākhyānasaṅgrahayoḥ pratyākhyānasaṅgrahāṇām
Locativepratyākhyānasaṅgrahe pratyākhyānasaṅgrahayoḥ pratyākhyānasaṅgraheṣu

Compound pratyākhyānasaṅgraha -

Adverb -pratyākhyānasaṅgraham -pratyākhyānasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria