Declension table of ?pratyākalita

Deva

MasculineSingularDualPlural
Nominativepratyākalitaḥ pratyākalitau pratyākalitāḥ
Vocativepratyākalita pratyākalitau pratyākalitāḥ
Accusativepratyākalitam pratyākalitau pratyākalitān
Instrumentalpratyākalitena pratyākalitābhyām pratyākalitaiḥ pratyākalitebhiḥ
Dativepratyākalitāya pratyākalitābhyām pratyākalitebhyaḥ
Ablativepratyākalitāt pratyākalitābhyām pratyākalitebhyaḥ
Genitivepratyākalitasya pratyākalitayoḥ pratyākalitānām
Locativepratyākalite pratyākalitayoḥ pratyākaliteṣu

Compound pratyākalita -

Adverb -pratyākalitam -pratyākalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria