Declension table of ?pratyākṣepakatva

Deva

NeuterSingularDualPlural
Nominativepratyākṣepakatvam pratyākṣepakatve pratyākṣepakatvāni
Vocativepratyākṣepakatva pratyākṣepakatve pratyākṣepakatvāni
Accusativepratyākṣepakatvam pratyākṣepakatve pratyākṣepakatvāni
Instrumentalpratyākṣepakatvena pratyākṣepakatvābhyām pratyākṣepakatvaiḥ
Dativepratyākṣepakatvāya pratyākṣepakatvābhyām pratyākṣepakatvebhyaḥ
Ablativepratyākṣepakatvāt pratyākṣepakatvābhyām pratyākṣepakatvebhyaḥ
Genitivepratyākṣepakatvasya pratyākṣepakatvayoḥ pratyākṣepakatvānām
Locativepratyākṣepakatve pratyākṣepakatvayoḥ pratyākṣepakatveṣu

Compound pratyākṣepakatva -

Adverb -pratyākṣepakatvam -pratyākṣepakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria