Declension table of ?pratyāhatā

Deva

FeminineSingularDualPlural
Nominativepratyāhatā pratyāhate pratyāhatāḥ
Vocativepratyāhate pratyāhate pratyāhatāḥ
Accusativepratyāhatām pratyāhate pratyāhatāḥ
Instrumentalpratyāhatayā pratyāhatābhyām pratyāhatābhiḥ
Dativepratyāhatāyai pratyāhatābhyām pratyāhatābhyaḥ
Ablativepratyāhatāyāḥ pratyāhatābhyām pratyāhatābhyaḥ
Genitivepratyāhatāyāḥ pratyāhatayoḥ pratyāhatānām
Locativepratyāhatāyām pratyāhatayoḥ pratyāhatāsu

Adverb -pratyāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria