Declension table of ?pratyāhata

Deva

NeuterSingularDualPlural
Nominativepratyāhatam pratyāhate pratyāhatāni
Vocativepratyāhata pratyāhate pratyāhatāni
Accusativepratyāhatam pratyāhate pratyāhatāni
Instrumentalpratyāhatena pratyāhatābhyām pratyāhataiḥ
Dativepratyāhatāya pratyāhatābhyām pratyāhatebhyaḥ
Ablativepratyāhatāt pratyāhatābhyām pratyāhatebhyaḥ
Genitivepratyāhatasya pratyāhatayoḥ pratyāhatānām
Locativepratyāhate pratyāhatayoḥ pratyāhateṣu

Compound pratyāhata -

Adverb -pratyāhatam -pratyāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria