Declension table of ?pratyāgati

Deva

FeminineSingularDualPlural
Nominativepratyāgatiḥ pratyāgatī pratyāgatayaḥ
Vocativepratyāgate pratyāgatī pratyāgatayaḥ
Accusativepratyāgatim pratyāgatī pratyāgatīḥ
Instrumentalpratyāgatyā pratyāgatibhyām pratyāgatibhiḥ
Dativepratyāgatyai pratyāgataye pratyāgatibhyām pratyāgatibhyaḥ
Ablativepratyāgatyāḥ pratyāgateḥ pratyāgatibhyām pratyāgatibhyaḥ
Genitivepratyāgatyāḥ pratyāgateḥ pratyāgatyoḥ pratyāgatīnām
Locativepratyāgatyām pratyāgatau pratyāgatyoḥ pratyāgatiṣu

Compound pratyāgati -

Adverb -pratyāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria