Declension table of ?pratyāgatasmṛti_ā

Deva

FeminineSingularDualPlural
Nominativepratyāgatasmṛti_ā pratyāgatasmṛti_e pratyāgatasmṛti_āḥ
Vocativepratyāgatasmṛti_e pratyāgatasmṛti_e pratyāgatasmṛti_āḥ
Accusativepratyāgatasmṛti_ām pratyāgatasmṛti_e pratyāgatasmṛti_āḥ
Instrumentalpratyāgatasmṛti_ayā pratyāgatasmṛti_ābhyām pratyāgatasmṛti_ābhiḥ
Dativepratyāgatasmṛti_āyai pratyāgatasmṛti_ābhyām pratyāgatasmṛti_ābhyaḥ
Ablativepratyāgatasmṛti_āyāḥ pratyāgatasmṛti_ābhyām pratyāgatasmṛti_ābhyaḥ
Genitivepratyāgatasmṛti_āyāḥ pratyāgatasmṛti_ayoḥ pratyāgatasmṛti_ānām
Locativepratyāgatasmṛti_āyām pratyāgatasmṛti_ayoḥ pratyāgatasmṛti_āsu

Adverb -pratyāgatasmṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria