Declension table of ?pratyāgatasmṛti

Deva

NeuterSingularDualPlural
Nominativepratyāgatasmṛti pratyāgatasmṛtinī pratyāgatasmṛtīni
Vocativepratyāgatasmṛti pratyāgatasmṛtinī pratyāgatasmṛtīni
Accusativepratyāgatasmṛti pratyāgatasmṛtinī pratyāgatasmṛtīni
Instrumentalpratyāgatasmṛtinā pratyāgatasmṛtibhyām pratyāgatasmṛtibhiḥ
Dativepratyāgatasmṛtine pratyāgatasmṛtibhyām pratyāgatasmṛtibhyaḥ
Ablativepratyāgatasmṛtinaḥ pratyāgatasmṛtibhyām pratyāgatasmṛtibhyaḥ
Genitivepratyāgatasmṛtinaḥ pratyāgatasmṛtinoḥ pratyāgatasmṛtīnām
Locativepratyāgatasmṛtini pratyāgatasmṛtinoḥ pratyāgatasmṛtiṣu

Compound pratyāgatasmṛti -

Adverb -pratyāgatasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria