Declension table of ?pratyāgataprāṇa

Deva

NeuterSingularDualPlural
Nominativepratyāgataprāṇam pratyāgataprāṇe pratyāgataprāṇāni
Vocativepratyāgataprāṇa pratyāgataprāṇe pratyāgataprāṇāni
Accusativepratyāgataprāṇam pratyāgataprāṇe pratyāgataprāṇāni
Instrumentalpratyāgataprāṇena pratyāgataprāṇābhyām pratyāgataprāṇaiḥ
Dativepratyāgataprāṇāya pratyāgataprāṇābhyām pratyāgataprāṇebhyaḥ
Ablativepratyāgataprāṇāt pratyāgataprāṇābhyām pratyāgataprāṇebhyaḥ
Genitivepratyāgataprāṇasya pratyāgataprāṇayoḥ pratyāgataprāṇānām
Locativepratyāgataprāṇe pratyāgataprāṇayoḥ pratyāgataprāṇeṣu

Compound pratyāgataprāṇa -

Adverb -pratyāgataprāṇam -pratyāgataprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria