Declension table of ?pratyāgataprāṇa

Deva

MasculineSingularDualPlural
Nominativepratyāgataprāṇaḥ pratyāgataprāṇau pratyāgataprāṇāḥ
Vocativepratyāgataprāṇa pratyāgataprāṇau pratyāgataprāṇāḥ
Accusativepratyāgataprāṇam pratyāgataprāṇau pratyāgataprāṇān
Instrumentalpratyāgataprāṇena pratyāgataprāṇābhyām pratyāgataprāṇaiḥ pratyāgataprāṇebhiḥ
Dativepratyāgataprāṇāya pratyāgataprāṇābhyām pratyāgataprāṇebhyaḥ
Ablativepratyāgataprāṇāt pratyāgataprāṇābhyām pratyāgataprāṇebhyaḥ
Genitivepratyāgataprāṇasya pratyāgataprāṇayoḥ pratyāgataprāṇānām
Locativepratyāgataprāṇe pratyāgataprāṇayoḥ pratyāgataprāṇeṣu

Compound pratyāgataprāṇa -

Adverb -pratyāgataprāṇam -pratyāgataprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria