Declension table of ?pratyāgatā

Deva

FeminineSingularDualPlural
Nominativepratyāgatā pratyāgate pratyāgatāḥ
Vocativepratyāgate pratyāgate pratyāgatāḥ
Accusativepratyāgatām pratyāgate pratyāgatāḥ
Instrumentalpratyāgatayā pratyāgatābhyām pratyāgatābhiḥ
Dativepratyāgatāyai pratyāgatābhyām pratyāgatābhyaḥ
Ablativepratyāgatāyāḥ pratyāgatābhyām pratyāgatābhyaḥ
Genitivepratyāgatāyāḥ pratyāgatayoḥ pratyāgatānām
Locativepratyāgatāyām pratyāgatayoḥ pratyāgatāsu

Adverb -pratyāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria