Declension table of ?pratyāgata

Deva

MasculineSingularDualPlural
Nominativepratyāgataḥ pratyāgatau pratyāgatāḥ
Vocativepratyāgata pratyāgatau pratyāgatāḥ
Accusativepratyāgatam pratyāgatau pratyāgatān
Instrumentalpratyāgatena pratyāgatābhyām pratyāgataiḥ pratyāgatebhiḥ
Dativepratyāgatāya pratyāgatābhyām pratyāgatebhyaḥ
Ablativepratyāgatāt pratyāgatābhyām pratyāgatebhyaḥ
Genitivepratyāgatasya pratyāgatayoḥ pratyāgatānām
Locativepratyāgate pratyāgatayoḥ pratyāgateṣu

Compound pratyāgata -

Adverb -pratyāgatam -pratyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria