Declension table of ?pratyāgamana

Deva

NeuterSingularDualPlural
Nominativepratyāgamanam pratyāgamane pratyāgamanāni
Vocativepratyāgamana pratyāgamane pratyāgamanāni
Accusativepratyāgamanam pratyāgamane pratyāgamanāni
Instrumentalpratyāgamanena pratyāgamanābhyām pratyāgamanaiḥ
Dativepratyāgamanāya pratyāgamanābhyām pratyāgamanebhyaḥ
Ablativepratyāgamanāt pratyāgamanābhyām pratyāgamanebhyaḥ
Genitivepratyāgamanasya pratyāgamanayoḥ pratyāgamanānām
Locativepratyāgamane pratyāgamanayoḥ pratyāgamaneṣu

Compound pratyāgamana -

Adverb -pratyāgamanam -pratyāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria