Declension table of ?pratyāditya

Deva

MasculineSingularDualPlural
Nominativepratyādityaḥ pratyādityau pratyādityāḥ
Vocativepratyāditya pratyādityau pratyādityāḥ
Accusativepratyādityam pratyādityau pratyādityān
Instrumentalpratyādityena pratyādityābhyām pratyādityaiḥ pratyādityebhiḥ
Dativepratyādityāya pratyādityābhyām pratyādityebhyaḥ
Ablativepratyādityāt pratyādityābhyām pratyādityebhyaḥ
Genitivepratyādityasya pratyādityayoḥ pratyādityānām
Locativepratyāditye pratyādityayoḥ pratyādityeṣu

Compound pratyāditya -

Adverb -pratyādityam -pratyādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria