Declension table of ?pratyādhāna

Deva

NeuterSingularDualPlural
Nominativepratyādhānam pratyādhāne pratyādhānāni
Vocativepratyādhāna pratyādhāne pratyādhānāni
Accusativepratyādhānam pratyādhāne pratyādhānāni
Instrumentalpratyādhānena pratyādhānābhyām pratyādhānaiḥ
Dativepratyādhānāya pratyādhānābhyām pratyādhānebhyaḥ
Ablativepratyādhānāt pratyādhānābhyām pratyādhānebhyaḥ
Genitivepratyādhānasya pratyādhānayoḥ pratyādhānānām
Locativepratyādhāne pratyādhānayoḥ pratyādhāneṣu

Compound pratyādhāna -

Adverb -pratyādhānam -pratyādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria