Declension table of ?pratyādeya

Deva

MasculineSingularDualPlural
Nominativepratyādeyaḥ pratyādeyau pratyādeyāḥ
Vocativepratyādeya pratyādeyau pratyādeyāḥ
Accusativepratyādeyam pratyādeyau pratyādeyān
Instrumentalpratyādeyena pratyādeyābhyām pratyādeyaiḥ pratyādeyebhiḥ
Dativepratyādeyāya pratyādeyābhyām pratyādeyebhyaḥ
Ablativepratyādeyāt pratyādeyābhyām pratyādeyebhyaḥ
Genitivepratyādeyasya pratyādeyayoḥ pratyādeyānām
Locativepratyādeye pratyādeyayoḥ pratyādeyeṣu

Compound pratyādeya -

Adverb -pratyādeyam -pratyādeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria