Declension table of ?pratyācakṣāṇakā

Deva

FeminineSingularDualPlural
Nominativepratyācakṣāṇakā pratyācakṣāṇake pratyācakṣāṇakāḥ
Vocativepratyācakṣāṇake pratyācakṣāṇake pratyācakṣāṇakāḥ
Accusativepratyācakṣāṇakām pratyācakṣāṇake pratyācakṣāṇakāḥ
Instrumentalpratyācakṣāṇakayā pratyācakṣāṇakābhyām pratyācakṣāṇakābhiḥ
Dativepratyācakṣāṇakāyai pratyācakṣāṇakābhyām pratyācakṣāṇakābhyaḥ
Ablativepratyācakṣāṇakāyāḥ pratyācakṣāṇakābhyām pratyācakṣāṇakābhyaḥ
Genitivepratyācakṣāṇakāyāḥ pratyācakṣāṇakayoḥ pratyācakṣāṇakānām
Locativepratyācakṣāṇakāyām pratyācakṣāṇakayoḥ pratyācakṣāṇakāsu

Adverb -pratyācakṣāṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria