Declension table of ?pratyaṣṭhīlā

Deva

FeminineSingularDualPlural
Nominativepratyaṣṭhīlā pratyaṣṭhīle pratyaṣṭhīlāḥ
Vocativepratyaṣṭhīle pratyaṣṭhīle pratyaṣṭhīlāḥ
Accusativepratyaṣṭhīlām pratyaṣṭhīle pratyaṣṭhīlāḥ
Instrumentalpratyaṣṭhīlayā pratyaṣṭhīlābhyām pratyaṣṭhīlābhiḥ
Dativepratyaṣṭhīlāyai pratyaṣṭhīlābhyām pratyaṣṭhīlābhyaḥ
Ablativepratyaṣṭhīlāyāḥ pratyaṣṭhīlābhyām pratyaṣṭhīlābhyaḥ
Genitivepratyaṣṭhīlāyāḥ pratyaṣṭhīlayoḥ pratyaṣṭhīlānām
Locativepratyaṣṭhīlāyām pratyaṣṭhīlayoḥ pratyaṣṭhīlāsu

Adverb -pratyaṣṭhīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria