Declension table of ?pratyṛta

Deva

MasculineSingularDualPlural
Nominativepratyṛtaḥ pratyṛtau pratyṛtāḥ
Vocativepratyṛta pratyṛtau pratyṛtāḥ
Accusativepratyṛtam pratyṛtau pratyṛtān
Instrumentalpratyṛtena pratyṛtābhyām pratyṛtaiḥ pratyṛtebhiḥ
Dativepratyṛtāya pratyṛtābhyām pratyṛtebhyaḥ
Ablativepratyṛtāt pratyṛtābhyām pratyṛtebhyaḥ
Genitivepratyṛtasya pratyṛtayoḥ pratyṛtānām
Locativepratyṛte pratyṛtayoḥ pratyṛteṣu

Compound pratyṛta -

Adverb -pratyṛtam -pratyṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria