Declension table of ?pratūrtaka

Deva

MasculineSingularDualPlural
Nominativepratūrtakaḥ pratūrtakau pratūrtakāḥ
Vocativepratūrtaka pratūrtakau pratūrtakāḥ
Accusativepratūrtakam pratūrtakau pratūrtakān
Instrumentalpratūrtakena pratūrtakābhyām pratūrtakaiḥ pratūrtakebhiḥ
Dativepratūrtakāya pratūrtakābhyām pratūrtakebhyaḥ
Ablativepratūrtakāt pratūrtakābhyām pratūrtakebhyaḥ
Genitivepratūrtakasya pratūrtakayoḥ pratūrtakānām
Locativepratūrtake pratūrtakayoḥ pratūrtakeṣu

Compound pratūrtaka -

Adverb -pratūrtakam -pratūrtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria