Declension table of ?pratūrta

Deva

NeuterSingularDualPlural
Nominativepratūrtam pratūrte pratūrtāni
Vocativepratūrta pratūrte pratūrtāni
Accusativepratūrtam pratūrte pratūrtāni
Instrumentalpratūrtena pratūrtābhyām pratūrtaiḥ
Dativepratūrtāya pratūrtābhyām pratūrtebhyaḥ
Ablativepratūrtāt pratūrtābhyām pratūrtebhyaḥ
Genitivepratūrtasya pratūrtayoḥ pratūrtānām
Locativepratūrte pratūrtayoḥ pratūrteṣu

Compound pratūrta -

Adverb -pratūrtam -pratūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria