Declension table of ?pratūrta

Deva

MasculineSingularDualPlural
Nominativepratūrtaḥ pratūrtau pratūrtāḥ
Vocativepratūrta pratūrtau pratūrtāḥ
Accusativepratūrtam pratūrtau pratūrtān
Instrumentalpratūrtena pratūrtābhyām pratūrtaiḥ pratūrtebhiḥ
Dativepratūrtāya pratūrtābhyām pratūrtebhyaḥ
Ablativepratūrtāt pratūrtābhyām pratūrtebhyaḥ
Genitivepratūrtasya pratūrtayoḥ pratūrtānām
Locativepratūrte pratūrtayoḥ pratūrteṣu

Compound pratūrta -

Adverb -pratūrtam -pratūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria