Declension table of ?pratuṣṭidā

Deva

FeminineSingularDualPlural
Nominativepratuṣṭidā pratuṣṭide pratuṣṭidāḥ
Vocativepratuṣṭide pratuṣṭide pratuṣṭidāḥ
Accusativepratuṣṭidām pratuṣṭide pratuṣṭidāḥ
Instrumentalpratuṣṭidayā pratuṣṭidābhyām pratuṣṭidābhiḥ
Dativepratuṣṭidāyai pratuṣṭidābhyām pratuṣṭidābhyaḥ
Ablativepratuṣṭidāyāḥ pratuṣṭidābhyām pratuṣṭidābhyaḥ
Genitivepratuṣṭidāyāḥ pratuṣṭidayoḥ pratuṣṭidānām
Locativepratuṣṭidāyām pratuṣṭidayoḥ pratuṣṭidāsu

Adverb -pratuṣṭidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria