Declension table of pratuṣṭidāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratuṣṭidā | pratuṣṭide | pratuṣṭidāḥ |
Vocative | pratuṣṭide | pratuṣṭide | pratuṣṭidāḥ |
Accusative | pratuṣṭidām | pratuṣṭide | pratuṣṭidāḥ |
Instrumental | pratuṣṭidayā | pratuṣṭidābhyām | pratuṣṭidābhiḥ |
Dative | pratuṣṭidāyai | pratuṣṭidābhyām | pratuṣṭidābhyaḥ |
Ablative | pratuṣṭidāyāḥ | pratuṣṭidābhyām | pratuṣṭidābhyaḥ |
Genitive | pratuṣṭidāyāḥ | pratuṣṭidayoḥ | pratuṣṭidānām |
Locative | pratuṣṭidāyām | pratuṣṭidayoḥ | pratuṣṭidāsu |