Declension table of ?pratuṣṭida

Deva

NeuterSingularDualPlural
Nominativepratuṣṭidam pratuṣṭide pratuṣṭidāni
Vocativepratuṣṭida pratuṣṭide pratuṣṭidāni
Accusativepratuṣṭidam pratuṣṭide pratuṣṭidāni
Instrumentalpratuṣṭidena pratuṣṭidābhyām pratuṣṭidaiḥ
Dativepratuṣṭidāya pratuṣṭidābhyām pratuṣṭidebhyaḥ
Ablativepratuṣṭidāt pratuṣṭidābhyām pratuṣṭidebhyaḥ
Genitivepratuṣṭidasya pratuṣṭidayoḥ pratuṣṭidānām
Locativepratuṣṭide pratuṣṭidayoḥ pratuṣṭideṣu

Compound pratuṣṭida -

Adverb -pratuṣṭidam -pratuṣṭidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria