Declension table of ?pratnavat

Deva

MasculineSingularDualPlural
Nominativepratnavān pratnavantau pratnavantaḥ
Vocativepratnavan pratnavantau pratnavantaḥ
Accusativepratnavantam pratnavantau pratnavataḥ
Instrumentalpratnavatā pratnavadbhyām pratnavadbhiḥ
Dativepratnavate pratnavadbhyām pratnavadbhyaḥ
Ablativepratnavataḥ pratnavadbhyām pratnavadbhyaḥ
Genitivepratnavataḥ pratnavatoḥ pratnavatām
Locativepratnavati pratnavatoḥ pratnavatsu

Compound pratnavat -

Adverb -pratnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria