Declension table of pratiśruta

Deva

MasculineSingularDualPlural
Nominativepratiśrutaḥ pratiśrutau pratiśrutāḥ
Vocativepratiśruta pratiśrutau pratiśrutāḥ
Accusativepratiśrutam pratiśrutau pratiśrutān
Instrumentalpratiśrutena pratiśrutābhyām pratiśrutaiḥ pratiśrutebhiḥ
Dativepratiśrutāya pratiśrutābhyām pratiśrutebhyaḥ
Ablativepratiśrutāt pratiśrutābhyām pratiśrutebhyaḥ
Genitivepratiśrutasya pratiśrutayoḥ pratiśrutānām
Locativepratiśrute pratiśrutayoḥ pratiśruteṣu

Compound pratiśruta -

Adverb -pratiśrutam -pratiśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria