Declension table of ?pratiśrotṛ

Deva

NeuterSingularDualPlural
Nominativepratiśrotṛ pratiśrotṛṇī pratiśrotṝṇi
Vocativepratiśrotṛ pratiśrotṛṇī pratiśrotṝṇi
Accusativepratiśrotṛ pratiśrotṛṇī pratiśrotṝṇi
Instrumentalpratiśrotṛṇā pratiśrotṛbhyām pratiśrotṛbhiḥ
Dativepratiśrotṛṇe pratiśrotṛbhyām pratiśrotṛbhyaḥ
Ablativepratiśrotṛṇaḥ pratiśrotṛbhyām pratiśrotṛbhyaḥ
Genitivepratiśrotṛṇaḥ pratiśrotṛṇoḥ pratiśrotṝṇām
Locativepratiśrotṛṇi pratiśrotṛṇoḥ pratiśrotṛṣu

Compound pratiśrotṛ -

Adverb -pratiśrotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria