Declension table of ?pratiśrotṛ

Deva

MasculineSingularDualPlural
Nominativepratiśrotā pratiśrotārau pratiśrotāraḥ
Vocativepratiśrotaḥ pratiśrotārau pratiśrotāraḥ
Accusativepratiśrotāram pratiśrotārau pratiśrotṝn
Instrumentalpratiśrotrā pratiśrotṛbhyām pratiśrotṛbhiḥ
Dativepratiśrotre pratiśrotṛbhyām pratiśrotṛbhyaḥ
Ablativepratiśrotuḥ pratiśrotṛbhyām pratiśrotṛbhyaḥ
Genitivepratiśrotuḥ pratiśrotroḥ pratiśrotṝṇām
Locativepratiśrotari pratiśrotroḥ pratiśrotṛṣu

Compound pratiśrotṛ -

Adverb -pratiśrotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria