Declension table of pratiśritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiśritam | pratiśrite | pratiśritāni |
Vocative | pratiśrita | pratiśrite | pratiśritāni |
Accusative | pratiśritam | pratiśrite | pratiśritāni |
Instrumental | pratiśritena | pratiśritābhyām | pratiśritaiḥ |
Dative | pratiśritāya | pratiśritābhyām | pratiśritebhyaḥ |
Ablative | pratiśritāt | pratiśritābhyām | pratiśritebhyaḥ |
Genitive | pratiśritasya | pratiśritayoḥ | pratiśritānām |
Locative | pratiśrite | pratiśritayoḥ | pratiśriteṣu |