Declension table of ?pratiśrita

Deva

NeuterSingularDualPlural
Nominativepratiśritam pratiśrite pratiśritāni
Vocativepratiśrita pratiśrite pratiśritāni
Accusativepratiśritam pratiśrite pratiśritāni
Instrumentalpratiśritena pratiśritābhyām pratiśritaiḥ
Dativepratiśritāya pratiśritābhyām pratiśritebhyaḥ
Ablativepratiśritāt pratiśritābhyām pratiśritebhyaḥ
Genitivepratiśritasya pratiśritayoḥ pratiśritānām
Locativepratiśrite pratiśritayoḥ pratiśriteṣu

Compound pratiśrita -

Adverb -pratiśritam -pratiśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria