Declension table of ?pratiśravaṇa

Deva

NeuterSingularDualPlural
Nominativepratiśravaṇam pratiśravaṇe pratiśravaṇāni
Vocativepratiśravaṇa pratiśravaṇe pratiśravaṇāni
Accusativepratiśravaṇam pratiśravaṇe pratiśravaṇāni
Instrumentalpratiśravaṇena pratiśravaṇābhyām pratiśravaṇaiḥ
Dativepratiśravaṇāya pratiśravaṇābhyām pratiśravaṇebhyaḥ
Ablativepratiśravaṇāt pratiśravaṇābhyām pratiśravaṇebhyaḥ
Genitivepratiśravaṇasya pratiśravaṇayoḥ pratiśravaṇānām
Locativepratiśravaṇe pratiśravaṇayoḥ pratiśravaṇeṣu

Compound pratiśravaṇa -

Adverb -pratiśravaṇam -pratiśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria