Declension table of ?pratiśrama

Deva

MasculineSingularDualPlural
Nominativepratiśramaḥ pratiśramau pratiśramāḥ
Vocativepratiśrama pratiśramau pratiśramāḥ
Accusativepratiśramam pratiśramau pratiśramān
Instrumentalpratiśrameṇa pratiśramābhyām pratiśramaiḥ pratiśramebhiḥ
Dativepratiśramāya pratiśramābhyām pratiśramebhyaḥ
Ablativepratiśramāt pratiśramābhyām pratiśramebhyaḥ
Genitivepratiśramasya pratiśramayoḥ pratiśramāṇām
Locativepratiśrame pratiśramayoḥ pratiśrameṣu

Compound pratiśrama -

Adverb -pratiśramam -pratiśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria