Declension table of ?pratiśobhitā

Deva

FeminineSingularDualPlural
Nominativepratiśobhitā pratiśobhite pratiśobhitāḥ
Vocativepratiśobhite pratiśobhite pratiśobhitāḥ
Accusativepratiśobhitām pratiśobhite pratiśobhitāḥ
Instrumentalpratiśobhitayā pratiśobhitābhyām pratiśobhitābhiḥ
Dativepratiśobhitāyai pratiśobhitābhyām pratiśobhitābhyaḥ
Ablativepratiśobhitāyāḥ pratiśobhitābhyām pratiśobhitābhyaḥ
Genitivepratiśobhitāyāḥ pratiśobhitayoḥ pratiśobhitānām
Locativepratiśobhitāyām pratiśobhitayoḥ pratiśobhitāsu

Adverb -pratiśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria