Declension table of ?pratiśobhita

Deva

MasculineSingularDualPlural
Nominativepratiśobhitaḥ pratiśobhitau pratiśobhitāḥ
Vocativepratiśobhita pratiśobhitau pratiśobhitāḥ
Accusativepratiśobhitam pratiśobhitau pratiśobhitān
Instrumentalpratiśobhitena pratiśobhitābhyām pratiśobhitaiḥ pratiśobhitebhiḥ
Dativepratiśobhitāya pratiśobhitābhyām pratiśobhitebhyaḥ
Ablativepratiśobhitāt pratiśobhitābhyām pratiśobhitebhyaḥ
Genitivepratiśobhitasya pratiśobhitayoḥ pratiśobhitānām
Locativepratiśobhite pratiśobhitayoḥ pratiśobhiteṣu

Compound pratiśobhita -

Adverb -pratiśobhitam -pratiśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria