Declension table of ?pratiśloka

Deva

MasculineSingularDualPlural
Nominativepratiślokaḥ pratiślokau pratiślokāḥ
Vocativepratiśloka pratiślokau pratiślokāḥ
Accusativepratiślokam pratiślokau pratiślokān
Instrumentalpratiślokena pratiślokābhyām pratiślokaiḥ pratiślokebhiḥ
Dativepratiślokāya pratiślokābhyām pratiślokebhyaḥ
Ablativepratiślokāt pratiślokābhyām pratiślokebhyaḥ
Genitivepratiślokasya pratiślokayoḥ pratiślokānām
Locativepratiśloke pratiślokayoḥ pratiślokeṣu

Compound pratiśloka -

Adverb -pratiślokam -pratiślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria