Declension table of pratiśīvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiśīva | pratiśīvnī pratiśīvanī | pratiśīvāni |
Vocative | pratiśīvan pratiśīva | pratiśīvnī pratiśīvanī | pratiśīvāni |
Accusative | pratiśīva | pratiśīvnī pratiśīvanī | pratiśīvāni |
Instrumental | pratiśīvnā | pratiśīvabhyām | pratiśīvabhiḥ |
Dative | pratiśīvne | pratiśīvabhyām | pratiśīvabhyaḥ |
Ablative | pratiśīvnaḥ | pratiśīvabhyām | pratiśīvabhyaḥ |
Genitive | pratiśīvnaḥ | pratiśīvnoḥ | pratiśīvnām |
Locative | pratiśīvni pratiśīvani | pratiśīvnoḥ | pratiśīvasu |