Declension table of ?pratiśīta

Deva

MasculineSingularDualPlural
Nominativepratiśītaḥ pratiśītau pratiśītāḥ
Vocativepratiśīta pratiśītau pratiśītāḥ
Accusativepratiśītam pratiśītau pratiśītān
Instrumentalpratiśītena pratiśītābhyām pratiśītaiḥ pratiśītebhiḥ
Dativepratiśītāya pratiśītābhyām pratiśītebhyaḥ
Ablativepratiśītāt pratiśītābhyām pratiśītebhyaḥ
Genitivepratiśītasya pratiśītayoḥ pratiśītānām
Locativepratiśīte pratiśītayoḥ pratiśīteṣu

Compound pratiśīta -

Adverb -pratiśītam -pratiśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria