Declension table of ?pratiśīnavat

Deva

MasculineSingularDualPlural
Nominativepratiśīnavān pratiśīnavantau pratiśīnavantaḥ
Vocativepratiśīnavan pratiśīnavantau pratiśīnavantaḥ
Accusativepratiśīnavantam pratiśīnavantau pratiśīnavataḥ
Instrumentalpratiśīnavatā pratiśīnavadbhyām pratiśīnavadbhiḥ
Dativepratiśīnavate pratiśīnavadbhyām pratiśīnavadbhyaḥ
Ablativepratiśīnavataḥ pratiśīnavadbhyām pratiśīnavadbhyaḥ
Genitivepratiśīnavataḥ pratiśīnavatoḥ pratiśīnavatām
Locativepratiśīnavati pratiśīnavatoḥ pratiśīnavatsu

Compound pratiśīnavat -

Adverb -pratiśīnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria