Declension table of ?pratiśaśin

Deva

MasculineSingularDualPlural
Nominativepratiśaśī pratiśaśinau pratiśaśinaḥ
Vocativepratiśaśin pratiśaśinau pratiśaśinaḥ
Accusativepratiśaśinam pratiśaśinau pratiśaśinaḥ
Instrumentalpratiśaśinā pratiśaśibhyām pratiśaśibhiḥ
Dativepratiśaśine pratiśaśibhyām pratiśaśibhyaḥ
Ablativepratiśaśinaḥ pratiśaśibhyām pratiśaśibhyaḥ
Genitivepratiśaśinaḥ pratiśaśinoḥ pratiśaśinām
Locativepratiśaśini pratiśaśinoḥ pratiśaśiṣu

Compound pratiśaśi -

Adverb -pratiśaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria