Declension table of pratiśayitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiśayitam | pratiśayite | pratiśayitāni |
Vocative | pratiśayita | pratiśayite | pratiśayitāni |
Accusative | pratiśayitam | pratiśayite | pratiśayitāni |
Instrumental | pratiśayitena | pratiśayitābhyām | pratiśayitaiḥ |
Dative | pratiśayitāya | pratiśayitābhyām | pratiśayitebhyaḥ |
Ablative | pratiśayitāt | pratiśayitābhyām | pratiśayitebhyaḥ |
Genitive | pratiśayitasya | pratiśayitayoḥ | pratiśayitānām |
Locative | pratiśayite | pratiśayitayoḥ | pratiśayiteṣu |