Declension table of ?pratiśayita

Deva

NeuterSingularDualPlural
Nominativepratiśayitam pratiśayite pratiśayitāni
Vocativepratiśayita pratiśayite pratiśayitāni
Accusativepratiśayitam pratiśayite pratiśayitāni
Instrumentalpratiśayitena pratiśayitābhyām pratiśayitaiḥ
Dativepratiśayitāya pratiśayitābhyām pratiśayitebhyaḥ
Ablativepratiśayitāt pratiśayitābhyām pratiśayitebhyaḥ
Genitivepratiśayitasya pratiśayitayoḥ pratiśayitānām
Locativepratiśayite pratiśayitayoḥ pratiśayiteṣu

Compound pratiśayita -

Adverb -pratiśayitam -pratiśayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria