Declension table of ?pratiśaraṇabhūtā

Deva

FeminineSingularDualPlural
Nominativepratiśaraṇabhūtā pratiśaraṇabhūte pratiśaraṇabhūtāḥ
Vocativepratiśaraṇabhūte pratiśaraṇabhūte pratiśaraṇabhūtāḥ
Accusativepratiśaraṇabhūtām pratiśaraṇabhūte pratiśaraṇabhūtāḥ
Instrumentalpratiśaraṇabhūtayā pratiśaraṇabhūtābhyām pratiśaraṇabhūtābhiḥ
Dativepratiśaraṇabhūtāyai pratiśaraṇabhūtābhyām pratiśaraṇabhūtābhyaḥ
Ablativepratiśaraṇabhūtāyāḥ pratiśaraṇabhūtābhyām pratiśaraṇabhūtābhyaḥ
Genitivepratiśaraṇabhūtāyāḥ pratiśaraṇabhūtayoḥ pratiśaraṇabhūtānām
Locativepratiśaraṇabhūtāyām pratiśaraṇabhūtayoḥ pratiśaraṇabhūtāsu

Adverb -pratiśaraṇabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria