Declension table of ?pratiśaraṇabhūta

Deva

NeuterSingularDualPlural
Nominativepratiśaraṇabhūtam pratiśaraṇabhūte pratiśaraṇabhūtāni
Vocativepratiśaraṇabhūta pratiśaraṇabhūte pratiśaraṇabhūtāni
Accusativepratiśaraṇabhūtam pratiśaraṇabhūte pratiśaraṇabhūtāni
Instrumentalpratiśaraṇabhūtena pratiśaraṇabhūtābhyām pratiśaraṇabhūtaiḥ
Dativepratiśaraṇabhūtāya pratiśaraṇabhūtābhyām pratiśaraṇabhūtebhyaḥ
Ablativepratiśaraṇabhūtāt pratiśaraṇabhūtābhyām pratiśaraṇabhūtebhyaḥ
Genitivepratiśaraṇabhūtasya pratiśaraṇabhūtayoḥ pratiśaraṇabhūtānām
Locativepratiśaraṇabhūte pratiśaraṇabhūtayoḥ pratiśaraṇabhūteṣu

Compound pratiśaraṇabhūta -

Adverb -pratiśaraṇabhūtam -pratiśaraṇabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria