Declension table of ?pratiśama

Deva

MasculineSingularDualPlural
Nominativepratiśamaḥ pratiśamau pratiśamāḥ
Vocativepratiśama pratiśamau pratiśamāḥ
Accusativepratiśamam pratiśamau pratiśamān
Instrumentalpratiśamena pratiśamābhyām pratiśamaiḥ pratiśamebhiḥ
Dativepratiśamāya pratiśamābhyām pratiśamebhyaḥ
Ablativepratiśamāt pratiśamābhyām pratiśamebhyaḥ
Genitivepratiśamasya pratiśamayoḥ pratiśamānām
Locativepratiśame pratiśamayoḥ pratiśameṣu

Compound pratiśama -

Adverb -pratiśamam -pratiśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria