Declension table of ?pratiśaṅkanīyā

Deva

FeminineSingularDualPlural
Nominativepratiśaṅkanīyā pratiśaṅkanīye pratiśaṅkanīyāḥ
Vocativepratiśaṅkanīye pratiśaṅkanīye pratiśaṅkanīyāḥ
Accusativepratiśaṅkanīyām pratiśaṅkanīye pratiśaṅkanīyāḥ
Instrumentalpratiśaṅkanīyayā pratiśaṅkanīyābhyām pratiśaṅkanīyābhiḥ
Dativepratiśaṅkanīyāyai pratiśaṅkanīyābhyām pratiśaṅkanīyābhyaḥ
Ablativepratiśaṅkanīyāyāḥ pratiśaṅkanīyābhyām pratiśaṅkanīyābhyaḥ
Genitivepratiśaṅkanīyāyāḥ pratiśaṅkanīyayoḥ pratiśaṅkanīyānām
Locativepratiśaṅkanīyāyām pratiśaṅkanīyayoḥ pratiśaṅkanīyāsu

Adverb -pratiśaṅkanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria