Declension table of pratiśaṅkanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiśaṅkanīyā | pratiśaṅkanīye | pratiśaṅkanīyāḥ |
Vocative | pratiśaṅkanīye | pratiśaṅkanīye | pratiśaṅkanīyāḥ |
Accusative | pratiśaṅkanīyām | pratiśaṅkanīye | pratiśaṅkanīyāḥ |
Instrumental | pratiśaṅkanīyayā | pratiśaṅkanīyābhyām | pratiśaṅkanīyābhiḥ |
Dative | pratiśaṅkanīyāyai | pratiśaṅkanīyābhyām | pratiśaṅkanīyābhyaḥ |
Ablative | pratiśaṅkanīyāyāḥ | pratiśaṅkanīyābhyām | pratiśaṅkanīyābhyaḥ |
Genitive | pratiśaṅkanīyāyāḥ | pratiśaṅkanīyayoḥ | pratiśaṅkanīyānām |
Locative | pratiśaṅkanīyāyām | pratiśaṅkanīyayoḥ | pratiśaṅkanīyāsu |