Declension table of pratiśaṅkanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiśaṅkanīyam | pratiśaṅkanīye | pratiśaṅkanīyāni |
Vocative | pratiśaṅkanīya | pratiśaṅkanīye | pratiśaṅkanīyāni |
Accusative | pratiśaṅkanīyam | pratiśaṅkanīye | pratiśaṅkanīyāni |
Instrumental | pratiśaṅkanīyena | pratiśaṅkanīyābhyām | pratiśaṅkanīyaiḥ |
Dative | pratiśaṅkanīyāya | pratiśaṅkanīyābhyām | pratiśaṅkanīyebhyaḥ |
Ablative | pratiśaṅkanīyāt | pratiśaṅkanīyābhyām | pratiśaṅkanīyebhyaḥ |
Genitive | pratiśaṅkanīyasya | pratiśaṅkanīyayoḥ | pratiśaṅkanīyānām |
Locative | pratiśaṅkanīye | pratiśaṅkanīyayoḥ | pratiśaṅkanīyeṣu |