Declension table of ?pratiśaṅkanīya

Deva

MasculineSingularDualPlural
Nominativepratiśaṅkanīyaḥ pratiśaṅkanīyau pratiśaṅkanīyāḥ
Vocativepratiśaṅkanīya pratiśaṅkanīyau pratiśaṅkanīyāḥ
Accusativepratiśaṅkanīyam pratiśaṅkanīyau pratiśaṅkanīyān
Instrumentalpratiśaṅkanīyena pratiśaṅkanīyābhyām pratiśaṅkanīyaiḥ pratiśaṅkanīyebhiḥ
Dativepratiśaṅkanīyāya pratiśaṅkanīyābhyām pratiśaṅkanīyebhyaḥ
Ablativepratiśaṅkanīyāt pratiśaṅkanīyābhyām pratiśaṅkanīyebhyaḥ
Genitivepratiśaṅkanīyasya pratiśaṅkanīyayoḥ pratiśaṅkanīyānām
Locativepratiśaṅkanīye pratiśaṅkanīyayoḥ pratiśaṅkanīyeṣu

Compound pratiśaṅkanīya -

Adverb -pratiśaṅkanīyam -pratiśaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria