Declension table of ?pratiśaṅkā

Deva

FeminineSingularDualPlural
Nominativepratiśaṅkā pratiśaṅke pratiśaṅkāḥ
Vocativepratiśaṅke pratiśaṅke pratiśaṅkāḥ
Accusativepratiśaṅkām pratiśaṅke pratiśaṅkāḥ
Instrumentalpratiśaṅkayā pratiśaṅkābhyām pratiśaṅkābhiḥ
Dativepratiśaṅkāyai pratiśaṅkābhyām pratiśaṅkābhyaḥ
Ablativepratiśaṅkāyāḥ pratiśaṅkābhyām pratiśaṅkābhyaḥ
Genitivepratiśaṅkāyāḥ pratiśaṅkayoḥ pratiśaṅkānām
Locativepratiśaṅkāyām pratiśaṅkayoḥ pratiśaṅkāsu

Adverb -pratiśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria