Declension table of ?pratiśabdavat

Deva

MasculineSingularDualPlural
Nominativepratiśabdavān pratiśabdavantau pratiśabdavantaḥ
Vocativepratiśabdavan pratiśabdavantau pratiśabdavantaḥ
Accusativepratiśabdavantam pratiśabdavantau pratiśabdavataḥ
Instrumentalpratiśabdavatā pratiśabdavadbhyām pratiśabdavadbhiḥ
Dativepratiśabdavate pratiśabdavadbhyām pratiśabdavadbhyaḥ
Ablativepratiśabdavataḥ pratiśabdavadbhyām pratiśabdavadbhyaḥ
Genitivepratiśabdavataḥ pratiśabdavatoḥ pratiśabdavatām
Locativepratiśabdavati pratiśabdavatoḥ pratiśabdavatsu

Compound pratiśabdavat -

Adverb -pratiśabdavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria